Declension table of ?nibhṛtāgatā

Deva

FeminineSingularDualPlural
Nominativenibhṛtāgatā nibhṛtāgate nibhṛtāgatāḥ
Vocativenibhṛtāgate nibhṛtāgate nibhṛtāgatāḥ
Accusativenibhṛtāgatām nibhṛtāgate nibhṛtāgatāḥ
Instrumentalnibhṛtāgatayā nibhṛtāgatābhyām nibhṛtāgatābhiḥ
Dativenibhṛtāgatāyai nibhṛtāgatābhyām nibhṛtāgatābhyaḥ
Ablativenibhṛtāgatāyāḥ nibhṛtāgatābhyām nibhṛtāgatābhyaḥ
Genitivenibhṛtāgatāyāḥ nibhṛtāgatayoḥ nibhṛtāgatānām
Locativenibhṛtāgatāyām nibhṛtāgatayoḥ nibhṛtāgatāsu

Adverb -nibhṛtāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria