Declension table of ?nibandhitā

Deva

FeminineSingularDualPlural
Nominativenibandhitā nibandhite nibandhitāḥ
Vocativenibandhite nibandhite nibandhitāḥ
Accusativenibandhitām nibandhite nibandhitāḥ
Instrumentalnibandhitayā nibandhitābhyām nibandhitābhiḥ
Dativenibandhitāyai nibandhitābhyām nibandhitābhyaḥ
Ablativenibandhitāyāḥ nibandhitābhyām nibandhitābhyaḥ
Genitivenibandhitāyāḥ nibandhitayoḥ nibandhitānām
Locativenibandhitāyām nibandhitayoḥ nibandhitāsu

Adverb -nibandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria