Declension table of ?nibandharāja

Deva

MasculineSingularDualPlural
Nominativenibandharājaḥ nibandharājau nibandharājāḥ
Vocativenibandharāja nibandharājau nibandharājāḥ
Accusativenibandharājam nibandharājau nibandharājān
Instrumentalnibandharājena nibandharājābhyām nibandharājaiḥ nibandharājebhiḥ
Dativenibandharājāya nibandharājābhyām nibandharājebhyaḥ
Ablativenibandharājāt nibandharājābhyām nibandharājebhyaḥ
Genitivenibandharājasya nibandharājayoḥ nibandharājānām
Locativenibandharāje nibandharājayoḥ nibandharājeṣu

Compound nibandharāja -

Adverb -nibandharājam -nibandharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria