Declension table of ?nibandhanīyā

Deva

FeminineSingularDualPlural
Nominativenibandhanīyā nibandhanīye nibandhanīyāḥ
Vocativenibandhanīye nibandhanīye nibandhanīyāḥ
Accusativenibandhanīyām nibandhanīye nibandhanīyāḥ
Instrumentalnibandhanīyayā nibandhanīyābhyām nibandhanīyābhiḥ
Dativenibandhanīyāyai nibandhanīyābhyām nibandhanīyābhyaḥ
Ablativenibandhanīyāyāḥ nibandhanīyābhyām nibandhanīyābhyaḥ
Genitivenibandhanīyāyāḥ nibandhanīyayoḥ nibandhanīyānām
Locativenibandhanīyāyām nibandhanīyayoḥ nibandhanīyāsu

Adverb -nibandhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria