Declension table of ?nibandhanavanīta

Deva

MasculineSingularDualPlural
Nominativenibandhanavanītaḥ nibandhanavanītau nibandhanavanītāḥ
Vocativenibandhanavanīta nibandhanavanītau nibandhanavanītāḥ
Accusativenibandhanavanītam nibandhanavanītau nibandhanavanītān
Instrumentalnibandhanavanītena nibandhanavanītābhyām nibandhanavanītaiḥ nibandhanavanītebhiḥ
Dativenibandhanavanītāya nibandhanavanītābhyām nibandhanavanītebhyaḥ
Ablativenibandhanavanītāt nibandhanavanītābhyām nibandhanavanītebhyaḥ
Genitivenibandhanavanītasya nibandhanavanītayoḥ nibandhanavanītānām
Locativenibandhanavanīte nibandhanavanītayoḥ nibandhanavanīteṣu

Compound nibandhanavanīta -

Adverb -nibandhanavanītam -nibandhanavanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria