Declension table of ?nibandhadāna

Deva

NeuterSingularDualPlural
Nominativenibandhadānam nibandhadāne nibandhadānāni
Vocativenibandhadāna nibandhadāne nibandhadānāni
Accusativenibandhadānam nibandhadāne nibandhadānāni
Instrumentalnibandhadānena nibandhadānābhyām nibandhadānaiḥ
Dativenibandhadānāya nibandhadānābhyām nibandhadānebhyaḥ
Ablativenibandhadānāt nibandhadānābhyām nibandhadānebhyaḥ
Genitivenibandhadānasya nibandhadānayoḥ nibandhadānānām
Locativenibandhadāne nibandhadānayoḥ nibandhadāneṣu

Compound nibandhadāna -

Adverb -nibandhadānam -nibandhadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria