Declension table of ?niṭala

Deva

NeuterSingularDualPlural
Nominativeniṭalam niṭale niṭalāni
Vocativeniṭala niṭale niṭalāni
Accusativeniṭalam niṭale niṭalāni
Instrumentalniṭalena niṭalābhyām niṭalaiḥ
Dativeniṭalāya niṭalābhyām niṭalebhyaḥ
Ablativeniṭalāt niṭalābhyām niṭalebhyaḥ
Genitiveniṭalasya niṭalayoḥ niṭalānām
Locativeniṭale niṭalayoḥ niṭaleṣu

Compound niṭala -

Adverb -niṭalam -niṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria