Declension table of ?niṣputrajīvana

Deva

NeuterSingularDualPlural
Nominativeniṣputrajīvanam niṣputrajīvane niṣputrajīvanāni
Vocativeniṣputrajīvana niṣputrajīvane niṣputrajīvanāni
Accusativeniṣputrajīvanam niṣputrajīvane niṣputrajīvanāni
Instrumentalniṣputrajīvanena niṣputrajīvanābhyām niṣputrajīvanaiḥ
Dativeniṣputrajīvanāya niṣputrajīvanābhyām niṣputrajīvanebhyaḥ
Ablativeniṣputrajīvanāt niṣputrajīvanābhyām niṣputrajīvanebhyaḥ
Genitiveniṣputrajīvanasya niṣputrajīvanayoḥ niṣputrajīvanānām
Locativeniṣputrajīvane niṣputrajīvanayoḥ niṣputrajīvaneṣu

Compound niṣputrajīvana -

Adverb -niṣputrajīvanam -niṣputrajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria