Declension table of ?niṣpuruṣa

Deva

MasculineSingularDualPlural
Nominativeniṣpuruṣaḥ niṣpuruṣau niṣpuruṣāḥ
Vocativeniṣpuruṣa niṣpuruṣau niṣpuruṣāḥ
Accusativeniṣpuruṣam niṣpuruṣau niṣpuruṣān
Instrumentalniṣpuruṣeṇa niṣpuruṣābhyām niṣpuruṣaiḥ niṣpuruṣebhiḥ
Dativeniṣpuruṣāya niṣpuruṣābhyām niṣpuruṣebhyaḥ
Ablativeniṣpuruṣāt niṣpuruṣābhyām niṣpuruṣebhyaḥ
Genitiveniṣpuruṣasya niṣpuruṣayoḥ niṣpuruṣāṇām
Locativeniṣpuruṣe niṣpuruṣayoḥ niṣpuruṣeṣu

Compound niṣpuruṣa -

Adverb -niṣpuruṣam -niṣpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria