Declension table of ?niṣpratipakṣā

Deva

FeminineSingularDualPlural
Nominativeniṣpratipakṣā niṣpratipakṣe niṣpratipakṣāḥ
Vocativeniṣpratipakṣe niṣpratipakṣe niṣpratipakṣāḥ
Accusativeniṣpratipakṣām niṣpratipakṣe niṣpratipakṣāḥ
Instrumentalniṣpratipakṣayā niṣpratipakṣābhyām niṣpratipakṣābhiḥ
Dativeniṣpratipakṣāyai niṣpratipakṣābhyām niṣpratipakṣābhyaḥ
Ablativeniṣpratipakṣāyāḥ niṣpratipakṣābhyām niṣpratipakṣābhyaḥ
Genitiveniṣpratipakṣāyāḥ niṣpratipakṣayoḥ niṣpratipakṣāṇām
Locativeniṣpratipakṣāyām niṣpratipakṣayoḥ niṣpratipakṣāsu

Adverb -niṣpratipakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria