Declension table of ?niṣpratigha

Deva

MasculineSingularDualPlural
Nominativeniṣpratighaḥ niṣpratighau niṣpratighāḥ
Vocativeniṣpratigha niṣpratighau niṣpratighāḥ
Accusativeniṣpratigham niṣpratighau niṣpratighān
Instrumentalniṣpratighena niṣpratighābhyām niṣpratighaiḥ niṣpratighebhiḥ
Dativeniṣpratighāya niṣpratighābhyām niṣpratighebhyaḥ
Ablativeniṣpratighāt niṣpratighābhyām niṣpratighebhyaḥ
Genitiveniṣpratighasya niṣpratighayoḥ niṣpratighānām
Locativeniṣpratighe niṣpratighayoḥ niṣpratigheṣu

Compound niṣpratigha -

Adverb -niṣpratigham -niṣpratighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria