Declension table of ?niṣpratidvandva

Deva

NeuterSingularDualPlural
Nominativeniṣpratidvandvam niṣpratidvandve niṣpratidvandvāni
Vocativeniṣpratidvandva niṣpratidvandve niṣpratidvandvāni
Accusativeniṣpratidvandvam niṣpratidvandve niṣpratidvandvāni
Instrumentalniṣpratidvandvena niṣpratidvandvābhyām niṣpratidvandvaiḥ
Dativeniṣpratidvandvāya niṣpratidvandvābhyām niṣpratidvandvebhyaḥ
Ablativeniṣpratidvandvāt niṣpratidvandvābhyām niṣpratidvandvebhyaḥ
Genitiveniṣpratidvandvasya niṣpratidvandvayoḥ niṣpratidvandvānām
Locativeniṣpratidvandve niṣpratidvandvayoḥ niṣpratidvandveṣu

Compound niṣpratidvandva -

Adverb -niṣpratidvandvam -niṣpratidvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria