Declension table of ?niṣpratidvandva

Deva

MasculineSingularDualPlural
Nominativeniṣpratidvandvaḥ niṣpratidvandvau niṣpratidvandvāḥ
Vocativeniṣpratidvandva niṣpratidvandvau niṣpratidvandvāḥ
Accusativeniṣpratidvandvam niṣpratidvandvau niṣpratidvandvān
Instrumentalniṣpratidvandvena niṣpratidvandvābhyām niṣpratidvandvaiḥ niṣpratidvandvebhiḥ
Dativeniṣpratidvandvāya niṣpratidvandvābhyām niṣpratidvandvebhyaḥ
Ablativeniṣpratidvandvāt niṣpratidvandvābhyām niṣpratidvandvebhyaḥ
Genitiveniṣpratidvandvasya niṣpratidvandvayoḥ niṣpratidvandvānām
Locativeniṣpratidvandve niṣpratidvandvayoḥ niṣpratidvandveṣu

Compound niṣpratidvandva -

Adverb -niṣpratidvandvam -niṣpratidvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria