Declension table of ?niṣprapañcasadātmatva

Deva

NeuterSingularDualPlural
Nominativeniṣprapañcasadātmatvam niṣprapañcasadātmatve niṣprapañcasadātmatvāni
Vocativeniṣprapañcasadātmatva niṣprapañcasadātmatve niṣprapañcasadātmatvāni
Accusativeniṣprapañcasadātmatvam niṣprapañcasadātmatve niṣprapañcasadātmatvāni
Instrumentalniṣprapañcasadātmatvena niṣprapañcasadātmatvābhyām niṣprapañcasadātmatvaiḥ
Dativeniṣprapañcasadātmatvāya niṣprapañcasadātmatvābhyām niṣprapañcasadātmatvebhyaḥ
Ablativeniṣprapañcasadātmatvāt niṣprapañcasadātmatvābhyām niṣprapañcasadātmatvebhyaḥ
Genitiveniṣprapañcasadātmatvasya niṣprapañcasadātmatvayoḥ niṣprapañcasadātmatvānām
Locativeniṣprapañcasadātmatve niṣprapañcasadātmatvayoḥ niṣprapañcasadātmatveṣu

Compound niṣprapañcasadātmatva -

Adverb -niṣprapañcasadātmatvam -niṣprapañcasadātmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria