Declension table of ?niṣprapañcasadātman

Deva

MasculineSingularDualPlural
Nominativeniṣprapañcasadātmā niṣprapañcasadātmānau niṣprapañcasadātmānaḥ
Vocativeniṣprapañcasadātman niṣprapañcasadātmānau niṣprapañcasadātmānaḥ
Accusativeniṣprapañcasadātmānam niṣprapañcasadātmānau niṣprapañcasadātmanaḥ
Instrumentalniṣprapañcasadātmanā niṣprapañcasadātmabhyām niṣprapañcasadātmabhiḥ
Dativeniṣprapañcasadātmane niṣprapañcasadātmabhyām niṣprapañcasadātmabhyaḥ
Ablativeniṣprapañcasadātmanaḥ niṣprapañcasadātmabhyām niṣprapañcasadātmabhyaḥ
Genitiveniṣprapañcasadātmanaḥ niṣprapañcasadātmanoḥ niṣprapañcasadātmanām
Locativeniṣprapañcasadātmani niṣprapañcasadātmanoḥ niṣprapañcasadātmasu

Compound niṣprapañcasadātma -

Adverb -niṣprapañcasadātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria