Declension table of ?niṣprakāśā

Deva

FeminineSingularDualPlural
Nominativeniṣprakāśā niṣprakāśe niṣprakāśāḥ
Vocativeniṣprakāśe niṣprakāśe niṣprakāśāḥ
Accusativeniṣprakāśām niṣprakāśe niṣprakāśāḥ
Instrumentalniṣprakāśayā niṣprakāśābhyām niṣprakāśābhiḥ
Dativeniṣprakāśāyai niṣprakāśābhyām niṣprakāśābhyaḥ
Ablativeniṣprakāśāyāḥ niṣprakāśābhyām niṣprakāśābhyaḥ
Genitiveniṣprakāśāyāḥ niṣprakāśayoḥ niṣprakāśānām
Locativeniṣprakāśāyām niṣprakāśayoḥ niṣprakāśāsu

Adverb -niṣprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria