Declension table of ?niṣpradeśa

Deva

NeuterSingularDualPlural
Nominativeniṣpradeśam niṣpradeśe niṣpradeśāni
Vocativeniṣpradeśa niṣpradeśe niṣpradeśāni
Accusativeniṣpradeśam niṣpradeśe niṣpradeśāni
Instrumentalniṣpradeśena niṣpradeśābhyām niṣpradeśaiḥ
Dativeniṣpradeśāya niṣpradeśābhyām niṣpradeśebhyaḥ
Ablativeniṣpradeśāt niṣpradeśābhyām niṣpradeśebhyaḥ
Genitiveniṣpradeśasya niṣpradeśayoḥ niṣpradeśānām
Locativeniṣpradeśe niṣpradeśayoḥ niṣpradeśeṣu

Compound niṣpradeśa -

Adverb -niṣpradeśam -niṣpradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria