Declension table of ?niṣprabhatva

Deva

NeuterSingularDualPlural
Nominativeniṣprabhatvam niṣprabhatve niṣprabhatvāni
Vocativeniṣprabhatva niṣprabhatve niṣprabhatvāni
Accusativeniṣprabhatvam niṣprabhatve niṣprabhatvāni
Instrumentalniṣprabhatvena niṣprabhatvābhyām niṣprabhatvaiḥ
Dativeniṣprabhatvāya niṣprabhatvābhyām niṣprabhatvebhyaḥ
Ablativeniṣprabhatvāt niṣprabhatvābhyām niṣprabhatvebhyaḥ
Genitiveniṣprabhatvasya niṣprabhatvayoḥ niṣprabhatvānām
Locativeniṣprabhatve niṣprabhatvayoḥ niṣprabhatveṣu

Compound niṣprabhatva -

Adverb -niṣprabhatvam -niṣprabhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria