Declension table of ?niṣprabhāvatva

Deva

NeuterSingularDualPlural
Nominativeniṣprabhāvatvam niṣprabhāvatve niṣprabhāvatvāni
Vocativeniṣprabhāvatva niṣprabhāvatve niṣprabhāvatvāni
Accusativeniṣprabhāvatvam niṣprabhāvatve niṣprabhāvatvāni
Instrumentalniṣprabhāvatvena niṣprabhāvatvābhyām niṣprabhāvatvaiḥ
Dativeniṣprabhāvatvāya niṣprabhāvatvābhyām niṣprabhāvatvebhyaḥ
Ablativeniṣprabhāvatvāt niṣprabhāvatvābhyām niṣprabhāvatvebhyaḥ
Genitiveniṣprabhāvatvasya niṣprabhāvatvayoḥ niṣprabhāvatvānām
Locativeniṣprabhāvatve niṣprabhāvatvayoḥ niṣprabhāvatveṣu

Compound niṣprabhāvatva -

Adverb -niṣprabhāvatvam -niṣprabhāvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria