Declension table of ?niṣprabhāva

Deva

NeuterSingularDualPlural
Nominativeniṣprabhāvam niṣprabhāve niṣprabhāvāṇi
Vocativeniṣprabhāva niṣprabhāve niṣprabhāvāṇi
Accusativeniṣprabhāvam niṣprabhāve niṣprabhāvāṇi
Instrumentalniṣprabhāveṇa niṣprabhāvābhyām niṣprabhāvaiḥ
Dativeniṣprabhāvāya niṣprabhāvābhyām niṣprabhāvebhyaḥ
Ablativeniṣprabhāvāt niṣprabhāvābhyām niṣprabhāvebhyaḥ
Genitiveniṣprabhāvasya niṣprabhāvayoḥ niṣprabhāvāṇām
Locativeniṣprabhāve niṣprabhāvayoḥ niṣprabhāveṣu

Compound niṣprabhāva -

Adverb -niṣprabhāvam -niṣprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria