Declension table of ?niṣprabhāva

Deva

MasculineSingularDualPlural
Nominativeniṣprabhāvaḥ niṣprabhāvau niṣprabhāvāḥ
Vocativeniṣprabhāva niṣprabhāvau niṣprabhāvāḥ
Accusativeniṣprabhāvam niṣprabhāvau niṣprabhāvān
Instrumentalniṣprabhāveṇa niṣprabhāvābhyām niṣprabhāvaiḥ niṣprabhāvebhiḥ
Dativeniṣprabhāvāya niṣprabhāvābhyām niṣprabhāvebhyaḥ
Ablativeniṣprabhāvāt niṣprabhāvābhyām niṣprabhāvebhyaḥ
Genitiveniṣprabhāvasya niṣprabhāvayoḥ niṣprabhāvāṇām
Locativeniṣprabhāve niṣprabhāvayoḥ niṣprabhāveṣu

Compound niṣprabhāva -

Adverb -niṣprabhāvam -niṣprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria