Declension table of ?niṣpeṣavat

Deva

NeuterSingularDualPlural
Nominativeniṣpeṣavat niṣpeṣavantī niṣpeṣavatī niṣpeṣavanti
Vocativeniṣpeṣavat niṣpeṣavantī niṣpeṣavatī niṣpeṣavanti
Accusativeniṣpeṣavat niṣpeṣavantī niṣpeṣavatī niṣpeṣavanti
Instrumentalniṣpeṣavatā niṣpeṣavadbhyām niṣpeṣavadbhiḥ
Dativeniṣpeṣavate niṣpeṣavadbhyām niṣpeṣavadbhyaḥ
Ablativeniṣpeṣavataḥ niṣpeṣavadbhyām niṣpeṣavadbhyaḥ
Genitiveniṣpeṣavataḥ niṣpeṣavatoḥ niṣpeṣavatām
Locativeniṣpeṣavati niṣpeṣavatoḥ niṣpeṣavatsu

Adverb -niṣpeṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria