Declension table of ?niṣpauruṣāmarṣā

Deva

FeminineSingularDualPlural
Nominativeniṣpauruṣāmarṣā niṣpauruṣāmarṣe niṣpauruṣāmarṣāḥ
Vocativeniṣpauruṣāmarṣe niṣpauruṣāmarṣe niṣpauruṣāmarṣāḥ
Accusativeniṣpauruṣāmarṣām niṣpauruṣāmarṣe niṣpauruṣāmarṣāḥ
Instrumentalniṣpauruṣāmarṣayā niṣpauruṣāmarṣābhyām niṣpauruṣāmarṣābhiḥ
Dativeniṣpauruṣāmarṣāyai niṣpauruṣāmarṣābhyām niṣpauruṣāmarṣābhyaḥ
Ablativeniṣpauruṣāmarṣāyāḥ niṣpauruṣāmarṣābhyām niṣpauruṣāmarṣābhyaḥ
Genitiveniṣpauruṣāmarṣāyāḥ niṣpauruṣāmarṣayoḥ niṣpauruṣāmarṣāṇām
Locativeniṣpauruṣāmarṣāyām niṣpauruṣāmarṣayoḥ niṣpauruṣāmarṣāsu

Adverb -niṣpauruṣāmarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria