Declension table of ?niṣpattraka

Deva

MasculineSingularDualPlural
Nominativeniṣpattrakaḥ niṣpattrakau niṣpattrakāḥ
Vocativeniṣpattraka niṣpattrakau niṣpattrakāḥ
Accusativeniṣpattrakam niṣpattrakau niṣpattrakān
Instrumentalniṣpattrakeṇa niṣpattrakābhyām niṣpattrakaiḥ niṣpattrakebhiḥ
Dativeniṣpattrakāya niṣpattrakābhyām niṣpattrakebhyaḥ
Ablativeniṣpattrakāt niṣpattrakābhyām niṣpattrakebhyaḥ
Genitiveniṣpattrakasya niṣpattrakayoḥ niṣpattrakāṇām
Locativeniṣpattrake niṣpattrakayoḥ niṣpattrakeṣu

Compound niṣpattraka -

Adverb -niṣpattrakam -niṣpattrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria