Declension table of niṣpatita

Deva

NeuterSingularDualPlural
Nominativeniṣpatitam niṣpatite niṣpatitāni
Vocativeniṣpatita niṣpatite niṣpatitāni
Accusativeniṣpatitam niṣpatite niṣpatitāni
Instrumentalniṣpatitena niṣpatitābhyām niṣpatitaiḥ
Dativeniṣpatitāya niṣpatitābhyām niṣpatitebhyaḥ
Ablativeniṣpatitāt niṣpatitābhyām niṣpatitebhyaḥ
Genitiveniṣpatitasya niṣpatitayoḥ niṣpatitānām
Locativeniṣpatite niṣpatitayoḥ niṣpatiteṣu

Compound niṣpatita -

Adverb -niṣpatitam -niṣpatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria