Declension table of ?niṣpathya

Deva

MasculineSingularDualPlural
Nominativeniṣpathyaḥ niṣpathyau niṣpathyāḥ
Vocativeniṣpathya niṣpathyau niṣpathyāḥ
Accusativeniṣpathyam niṣpathyau niṣpathyān
Instrumentalniṣpathyena niṣpathyābhyām niṣpathyaiḥ niṣpathyebhiḥ
Dativeniṣpathyāya niṣpathyābhyām niṣpathyebhyaḥ
Ablativeniṣpathyāt niṣpathyābhyām niṣpathyebhyaḥ
Genitiveniṣpathyasya niṣpathyayoḥ niṣpathyānām
Locativeniṣpathye niṣpathyayoḥ niṣpathyeṣu

Compound niṣpathya -

Adverb -niṣpathyam -niṣpathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria