Declension table of ?niṣpatāka

Deva

NeuterSingularDualPlural
Nominativeniṣpatākam niṣpatāke niṣpatākāni
Vocativeniṣpatāka niṣpatāke niṣpatākāni
Accusativeniṣpatākam niṣpatāke niṣpatākāni
Instrumentalniṣpatākena niṣpatākābhyām niṣpatākaiḥ
Dativeniṣpatākāya niṣpatākābhyām niṣpatākebhyaḥ
Ablativeniṣpatākāt niṣpatākābhyām niṣpatākebhyaḥ
Genitiveniṣpatākasya niṣpatākayoḥ niṣpatākānām
Locativeniṣpatāke niṣpatākayoḥ niṣpatākeṣu

Compound niṣpatāka -

Adverb -niṣpatākam -niṣpatākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria