Declension table of ?niṣparyanta

Deva

NeuterSingularDualPlural
Nominativeniṣparyantam niṣparyante niṣparyantāni
Vocativeniṣparyanta niṣparyante niṣparyantāni
Accusativeniṣparyantam niṣparyante niṣparyantāni
Instrumentalniṣparyantena niṣparyantābhyām niṣparyantaiḥ
Dativeniṣparyantāya niṣparyantābhyām niṣparyantebhyaḥ
Ablativeniṣparyantāt niṣparyantābhyām niṣparyantebhyaḥ
Genitiveniṣparyantasya niṣparyantayoḥ niṣparyantānām
Locativeniṣparyante niṣparyantayoḥ niṣparyanteṣu

Compound niṣparyanta -

Adverb -niṣparyantam -niṣparyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria