Declension table of ?niṣparuṣa

Deva

NeuterSingularDualPlural
Nominativeniṣparuṣam niṣparuṣe niṣparuṣāṇi
Vocativeniṣparuṣa niṣparuṣe niṣparuṣāṇi
Accusativeniṣparuṣam niṣparuṣe niṣparuṣāṇi
Instrumentalniṣparuṣeṇa niṣparuṣābhyām niṣparuṣaiḥ
Dativeniṣparuṣāya niṣparuṣābhyām niṣparuṣebhyaḥ
Ablativeniṣparuṣāt niṣparuṣābhyām niṣparuṣebhyaḥ
Genitiveniṣparuṣasya niṣparuṣayoḥ niṣparuṣāṇām
Locativeniṣparuṣe niṣparuṣayoḥ niṣparuṣeṣu

Compound niṣparuṣa -

Adverb -niṣparuṣam -niṣparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria