Declension table of ?niṣparuṣa

Deva

MasculineSingularDualPlural
Nominativeniṣparuṣaḥ niṣparuṣau niṣparuṣāḥ
Vocativeniṣparuṣa niṣparuṣau niṣparuṣāḥ
Accusativeniṣparuṣam niṣparuṣau niṣparuṣān
Instrumentalniṣparuṣeṇa niṣparuṣābhyām niṣparuṣaiḥ niṣparuṣebhiḥ
Dativeniṣparuṣāya niṣparuṣābhyām niṣparuṣebhyaḥ
Ablativeniṣparuṣāt niṣparuṣābhyām niṣparuṣebhyaḥ
Genitiveniṣparuṣasya niṣparuṣayoḥ niṣparuṣāṇām
Locativeniṣparuṣe niṣparuṣayoḥ niṣparuṣeṣu

Compound niṣparuṣa -

Adverb -niṣparuṣam -niṣparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria