Declension table of ?niṣparikara

Deva

NeuterSingularDualPlural
Nominativeniṣparikaram niṣparikare niṣparikarāṇi
Vocativeniṣparikara niṣparikare niṣparikarāṇi
Accusativeniṣparikaram niṣparikare niṣparikarāṇi
Instrumentalniṣparikareṇa niṣparikarābhyām niṣparikaraiḥ
Dativeniṣparikarāya niṣparikarābhyām niṣparikarebhyaḥ
Ablativeniṣparikarāt niṣparikarābhyām niṣparikarebhyaḥ
Genitiveniṣparikarasya niṣparikarayoḥ niṣparikarāṇām
Locativeniṣparikare niṣparikarayoḥ niṣparikareṣu

Compound niṣparikara -

Adverb -niṣparikaram -niṣparikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria