Declension table of ?niṣparīkṣa

Deva

MasculineSingularDualPlural
Nominativeniṣparīkṣaḥ niṣparīkṣau niṣparīkṣāḥ
Vocativeniṣparīkṣa niṣparīkṣau niṣparīkṣāḥ
Accusativeniṣparīkṣam niṣparīkṣau niṣparīkṣān
Instrumentalniṣparīkṣeṇa niṣparīkṣābhyām niṣparīkṣaiḥ niṣparīkṣebhiḥ
Dativeniṣparīkṣāya niṣparīkṣābhyām niṣparīkṣebhyaḥ
Ablativeniṣparīkṣāt niṣparīkṣābhyām niṣparīkṣebhyaḥ
Genitiveniṣparīkṣasya niṣparīkṣayoḥ niṣparīkṣāṇām
Locativeniṣparīkṣe niṣparīkṣayoḥ niṣparīkṣeṣu

Compound niṣparīkṣa -

Adverb -niṣparīkṣam -niṣparīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria