Declension table of ?niṣpalāva

Deva

MasculineSingularDualPlural
Nominativeniṣpalāvaḥ niṣpalāvau niṣpalāvāḥ
Vocativeniṣpalāva niṣpalāvau niṣpalāvāḥ
Accusativeniṣpalāvam niṣpalāvau niṣpalāvān
Instrumentalniṣpalāvena niṣpalāvābhyām niṣpalāvaiḥ niṣpalāvebhiḥ
Dativeniṣpalāvāya niṣpalāvābhyām niṣpalāvebhyaḥ
Ablativeniṣpalāvāt niṣpalāvābhyām niṣpalāvebhyaḥ
Genitiveniṣpalāvasya niṣpalāvayoḥ niṣpalāvānām
Locativeniṣpalāve niṣpalāvayoḥ niṣpalāveṣu

Compound niṣpalāva -

Adverb -niṣpalāvam -niṣpalāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria