Declension table of ?niṣpaṅkā

Deva

FeminineSingularDualPlural
Nominativeniṣpaṅkā niṣpaṅke niṣpaṅkāḥ
Vocativeniṣpaṅke niṣpaṅke niṣpaṅkāḥ
Accusativeniṣpaṅkām niṣpaṅke niṣpaṅkāḥ
Instrumentalniṣpaṅkayā niṣpaṅkābhyām niṣpaṅkābhiḥ
Dativeniṣpaṅkāyai niṣpaṅkābhyām niṣpaṅkābhyaḥ
Ablativeniṣpaṅkāyāḥ niṣpaṅkābhyām niṣpaṅkābhyaḥ
Genitiveniṣpaṅkāyāḥ niṣpaṅkayoḥ niṣpaṅkāṇām
Locativeniṣpaṅkāyām niṣpaṅkayoḥ niṣpaṅkāsu

Adverb -niṣpaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria