Declension table of ?niṣpada

Deva

NeuterSingularDualPlural
Nominativeniṣpadam niṣpade niṣpadāni
Vocativeniṣpada niṣpade niṣpadāni
Accusativeniṣpadam niṣpade niṣpadāni
Instrumentalniṣpadena niṣpadābhyām niṣpadaiḥ
Dativeniṣpadāya niṣpadābhyām niṣpadebhyaḥ
Ablativeniṣpadāt niṣpadābhyām niṣpadebhyaḥ
Genitiveniṣpadasya niṣpadayoḥ niṣpadānām
Locativeniṣpade niṣpadayoḥ niṣpadeṣu

Compound niṣpada -

Adverb -niṣpadam -niṣpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria