Declension table of ?niṣpāta

Deva

MasculineSingularDualPlural
Nominativeniṣpātaḥ niṣpātau niṣpātāḥ
Vocativeniṣpāta niṣpātau niṣpātāḥ
Accusativeniṣpātam niṣpātau niṣpātān
Instrumentalniṣpātena niṣpātābhyām niṣpātaiḥ niṣpātebhiḥ
Dativeniṣpātāya niṣpātābhyām niṣpātebhyaḥ
Ablativeniṣpātāt niṣpātābhyām niṣpātebhyaḥ
Genitiveniṣpātasya niṣpātayoḥ niṣpātānām
Locativeniṣpāte niṣpātayoḥ niṣpāteṣu

Compound niṣpāta -

Adverb -niṣpātam -niṣpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria