Declension table of ?niṣpāpa

Deva

MasculineSingularDualPlural
Nominativeniṣpāpaḥ niṣpāpau niṣpāpāḥ
Vocativeniṣpāpa niṣpāpau niṣpāpāḥ
Accusativeniṣpāpam niṣpāpau niṣpāpān
Instrumentalniṣpāpeṇa niṣpāpābhyām niṣpāpaiḥ niṣpāpebhiḥ
Dativeniṣpāpāya niṣpāpābhyām niṣpāpebhyaḥ
Ablativeniṣpāpāt niṣpāpābhyām niṣpāpebhyaḥ
Genitiveniṣpāpasya niṣpāpayoḥ niṣpāpāṇām
Locativeniṣpāpe niṣpāpayoḥ niṣpāpeṣu

Compound niṣpāpa -

Adverb -niṣpāpam -niṣpāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria