Declension table of ?niṣpādanīyā

Deva

FeminineSingularDualPlural
Nominativeniṣpādanīyā niṣpādanīye niṣpādanīyāḥ
Vocativeniṣpādanīye niṣpādanīye niṣpādanīyāḥ
Accusativeniṣpādanīyām niṣpādanīye niṣpādanīyāḥ
Instrumentalniṣpādanīyayā niṣpādanīyābhyām niṣpādanīyābhiḥ
Dativeniṣpādanīyāyai niṣpādanīyābhyām niṣpādanīyābhyaḥ
Ablativeniṣpādanīyāyāḥ niṣpādanīyābhyām niṣpādanīyābhyaḥ
Genitiveniṣpādanīyāyāḥ niṣpādanīyayoḥ niṣpādanīyānām
Locativeniṣpādanīyāyām niṣpādanīyayoḥ niṣpādanīyāsu

Adverb -niṣpādanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria