Declension table of ?niṣpāṇḍava

Deva

MasculineSingularDualPlural
Nominativeniṣpāṇḍavaḥ niṣpāṇḍavau niṣpāṇḍavāḥ
Vocativeniṣpāṇḍava niṣpāṇḍavau niṣpāṇḍavāḥ
Accusativeniṣpāṇḍavam niṣpāṇḍavau niṣpāṇḍavān
Instrumentalniṣpāṇḍavena niṣpāṇḍavābhyām niṣpāṇḍavaiḥ niṣpāṇḍavebhiḥ
Dativeniṣpāṇḍavāya niṣpāṇḍavābhyām niṣpāṇḍavebhyaḥ
Ablativeniṣpāṇḍavāt niṣpāṇḍavābhyām niṣpāṇḍavebhyaḥ
Genitiveniṣpāṇḍavasya niṣpāṇḍavayoḥ niṣpāṇḍavānām
Locativeniṣpāṇḍave niṣpāṇḍavayoḥ niṣpāṇḍaveṣu

Compound niṣpāṇḍava -

Adverb -niṣpāṇḍavam -niṣpāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria