Declension table of ?niṣkutūhala

Deva

MasculineSingularDualPlural
Nominativeniṣkutūhalaḥ niṣkutūhalau niṣkutūhalāḥ
Vocativeniṣkutūhala niṣkutūhalau niṣkutūhalāḥ
Accusativeniṣkutūhalam niṣkutūhalau niṣkutūhalān
Instrumentalniṣkutūhalena niṣkutūhalābhyām niṣkutūhalaiḥ niṣkutūhalebhiḥ
Dativeniṣkutūhalāya niṣkutūhalābhyām niṣkutūhalebhyaḥ
Ablativeniṣkutūhalāt niṣkutūhalābhyām niṣkutūhalebhyaḥ
Genitiveniṣkutūhalasya niṣkutūhalayoḥ niṣkutūhalānām
Locativeniṣkutūhale niṣkutūhalayoḥ niṣkutūhaleṣu

Compound niṣkutūhala -

Adverb -niṣkutūhalam -niṣkutūhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria