Declension table of ?niṣkuṭī

Deva

FeminineSingularDualPlural
Nominativeniṣkuṭī niṣkuṭyau niṣkuṭyaḥ
Vocativeniṣkuṭi niṣkuṭyau niṣkuṭyaḥ
Accusativeniṣkuṭīm niṣkuṭyau niṣkuṭīḥ
Instrumentalniṣkuṭyā niṣkuṭībhyām niṣkuṭībhiḥ
Dativeniṣkuṭyai niṣkuṭībhyām niṣkuṭībhyaḥ
Ablativeniṣkuṭyāḥ niṣkuṭībhyām niṣkuṭībhyaḥ
Genitiveniṣkuṭyāḥ niṣkuṭyoḥ niṣkuṭīnām
Locativeniṣkuṭyām niṣkuṭyoḥ niṣkuṭīṣu

Compound niṣkuṭi - niṣkuṭī -

Adverb -niṣkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria