Declension table of ?niṣkuṭi

Deva

FeminineSingularDualPlural
Nominativeniṣkuṭiḥ niṣkuṭī niṣkuṭayaḥ
Vocativeniṣkuṭe niṣkuṭī niṣkuṭayaḥ
Accusativeniṣkuṭim niṣkuṭī niṣkuṭīḥ
Instrumentalniṣkuṭyā niṣkuṭibhyām niṣkuṭibhiḥ
Dativeniṣkuṭyai niṣkuṭaye niṣkuṭibhyām niṣkuṭibhyaḥ
Ablativeniṣkuṭyāḥ niṣkuṭeḥ niṣkuṭibhyām niṣkuṭibhyaḥ
Genitiveniṣkuṭyāḥ niṣkuṭeḥ niṣkuṭyoḥ niṣkuṭīnām
Locativeniṣkuṭyām niṣkuṭau niṣkuṭyoḥ niṣkuṭiṣu

Compound niṣkuṭi -

Adverb -niṣkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria