Declension table of ?niṣkrayaṇa

Deva

MasculineSingularDualPlural
Nominativeniṣkrayaṇaḥ niṣkrayaṇau niṣkrayaṇāḥ
Vocativeniṣkrayaṇa niṣkrayaṇau niṣkrayaṇāḥ
Accusativeniṣkrayaṇam niṣkrayaṇau niṣkrayaṇān
Instrumentalniṣkrayaṇena niṣkrayaṇābhyām niṣkrayaṇaiḥ niṣkrayaṇebhiḥ
Dativeniṣkrayaṇāya niṣkrayaṇābhyām niṣkrayaṇebhyaḥ
Ablativeniṣkrayaṇāt niṣkrayaṇābhyām niṣkrayaṇebhyaḥ
Genitiveniṣkrayaṇasya niṣkrayaṇayoḥ niṣkrayaṇānām
Locativeniṣkrayaṇe niṣkrayaṇayoḥ niṣkrayaṇeṣu

Compound niṣkrayaṇa -

Adverb -niṣkrayaṇam -niṣkrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria