Declension table of ?niṣkleśa

Deva

MasculineSingularDualPlural
Nominativeniṣkleśaḥ niṣkleśau niṣkleśāḥ
Vocativeniṣkleśa niṣkleśau niṣkleśāḥ
Accusativeniṣkleśam niṣkleśau niṣkleśān
Instrumentalniṣkleśena niṣkleśābhyām niṣkleśaiḥ niṣkleśebhiḥ
Dativeniṣkleśāya niṣkleśābhyām niṣkleśebhyaḥ
Ablativeniṣkleśāt niṣkleśābhyām niṣkleśebhyaḥ
Genitiveniṣkleśasya niṣkleśayoḥ niṣkleśānām
Locativeniṣkleśe niṣkleśayoḥ niṣkleśeṣu

Compound niṣkleśa -

Adverb -niṣkleśam -niṣkleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria