Declension table of ?niṣkiñcanatva

Deva

NeuterSingularDualPlural
Nominativeniṣkiñcanatvam niṣkiñcanatve niṣkiñcanatvāni
Vocativeniṣkiñcanatva niṣkiñcanatve niṣkiñcanatvāni
Accusativeniṣkiñcanatvam niṣkiñcanatve niṣkiñcanatvāni
Instrumentalniṣkiñcanatvena niṣkiñcanatvābhyām niṣkiñcanatvaiḥ
Dativeniṣkiñcanatvāya niṣkiñcanatvābhyām niṣkiñcanatvebhyaḥ
Ablativeniṣkiñcanatvāt niṣkiñcanatvābhyām niṣkiñcanatvebhyaḥ
Genitiveniṣkiñcanatvasya niṣkiñcanatvayoḥ niṣkiñcanatvānām
Locativeniṣkiñcanatve niṣkiñcanatvayoḥ niṣkiñcanatveṣu

Compound niṣkiñcanatva -

Adverb -niṣkiñcanatvam -niṣkiñcanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria