Declension table of ?niṣkevala

Deva

NeuterSingularDualPlural
Nominativeniṣkevalam niṣkevale niṣkevalāni
Vocativeniṣkevala niṣkevale niṣkevalāni
Accusativeniṣkevalam niṣkevale niṣkevalāni
Instrumentalniṣkevalena niṣkevalābhyām niṣkevalaiḥ
Dativeniṣkevalāya niṣkevalābhyām niṣkevalebhyaḥ
Ablativeniṣkevalāt niṣkevalābhyām niṣkevalebhyaḥ
Genitiveniṣkevalasya niṣkevalayoḥ niṣkevalānām
Locativeniṣkevale niṣkevalayoḥ niṣkevaleṣu

Compound niṣkevala -

Adverb -niṣkevalam -niṣkevalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria