Declension table of ?niṣkarūṣa

Deva

NeuterSingularDualPlural
Nominativeniṣkarūṣam niṣkarūṣe niṣkarūṣāṇi
Vocativeniṣkarūṣa niṣkarūṣe niṣkarūṣāṇi
Accusativeniṣkarūṣam niṣkarūṣe niṣkarūṣāṇi
Instrumentalniṣkarūṣeṇa niṣkarūṣābhyām niṣkarūṣaiḥ
Dativeniṣkarūṣāya niṣkarūṣābhyām niṣkarūṣebhyaḥ
Ablativeniṣkarūṣāt niṣkarūṣābhyām niṣkarūṣebhyaḥ
Genitiveniṣkarūṣasya niṣkarūṣayoḥ niṣkarūṣāṇām
Locativeniṣkarūṣe niṣkarūṣayoḥ niṣkarūṣeṣu

Compound niṣkarūṣa -

Adverb -niṣkarūṣam -niṣkarūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria