Declension table of ?niṣkaruṇa

Deva

NeuterSingularDualPlural
Nominativeniṣkaruṇam niṣkaruṇe niṣkaruṇāni
Vocativeniṣkaruṇa niṣkaruṇe niṣkaruṇāni
Accusativeniṣkaruṇam niṣkaruṇe niṣkaruṇāni
Instrumentalniṣkaruṇena niṣkaruṇābhyām niṣkaruṇaiḥ
Dativeniṣkaruṇāya niṣkaruṇābhyām niṣkaruṇebhyaḥ
Ablativeniṣkaruṇāt niṣkaruṇābhyām niṣkaruṇebhyaḥ
Genitiveniṣkaruṇasya niṣkaruṇayoḥ niṣkaruṇānām
Locativeniṣkaruṇe niṣkaruṇayoḥ niṣkaruṇeṣu

Compound niṣkaruṇa -

Adverb -niṣkaruṇam -niṣkaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria