Declension table of ?niṣkaniṣṭha

Deva

MasculineSingularDualPlural
Nominativeniṣkaniṣṭhaḥ niṣkaniṣṭhau niṣkaniṣṭhāḥ
Vocativeniṣkaniṣṭha niṣkaniṣṭhau niṣkaniṣṭhāḥ
Accusativeniṣkaniṣṭham niṣkaniṣṭhau niṣkaniṣṭhān
Instrumentalniṣkaniṣṭhena niṣkaniṣṭhābhyām niṣkaniṣṭhaiḥ niṣkaniṣṭhebhiḥ
Dativeniṣkaniṣṭhāya niṣkaniṣṭhābhyām niṣkaniṣṭhebhyaḥ
Ablativeniṣkaniṣṭhāt niṣkaniṣṭhābhyām niṣkaniṣṭhebhyaḥ
Genitiveniṣkaniṣṭhasya niṣkaniṣṭhayoḥ niṣkaniṣṭhānām
Locativeniṣkaniṣṭhe niṣkaniṣṭhayoḥ niṣkaniṣṭheṣu

Compound niṣkaniṣṭha -

Adverb -niṣkaniṣṭham -niṣkaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria