Declension table of ?niṣkanda

Deva

MasculineSingularDualPlural
Nominativeniṣkandaḥ niṣkandau niṣkandāḥ
Vocativeniṣkanda niṣkandau niṣkandāḥ
Accusativeniṣkandam niṣkandau niṣkandān
Instrumentalniṣkandena niṣkandābhyām niṣkandaiḥ niṣkandebhiḥ
Dativeniṣkandāya niṣkandābhyām niṣkandebhyaḥ
Ablativeniṣkandāt niṣkandābhyām niṣkandebhyaḥ
Genitiveniṣkandasya niṣkandayoḥ niṣkandānām
Locativeniṣkande niṣkandayoḥ niṣkandeṣu

Compound niṣkanda -

Adverb -niṣkandam -niṣkandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria